Sanskrit Segmenter Summary


Input: इष्टापूर्तम् मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति
Chunks: iṣṭāpūrtam manyamānā_variṣṭham nānyacchreyaḥ vedayante pramūḍhāḥ nākasya pṛṣṭhe te sukṛte'nubhūtvemam lokam hīnataram vā_viśanti
SH SelectionUoH Analysis

iāpūrtam manyamānā_variṭham nānyacchreya vedayante pramūḍhā nākasya pṭhe te sukte'nubhūtvemam lokam hīnataram vā_viśanti 
iṣṭa
manyamānāḥ
variṣṭham
na
śreyaḥ
vedayante
pramūḍhāḥ
nākasya
pṛṣṭhe
te
sukṛte
anu
bhūtvā
lokam
hīnataram
viśanti
āpūrtam
anyat
imam



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria